Declension table of ?śatāmaghā

Deva

FeminineSingularDualPlural
Nominativeśatāmaghā śatāmaghe śatāmaghāḥ
Vocativeśatāmaghe śatāmaghe śatāmaghāḥ
Accusativeśatāmaghām śatāmaghe śatāmaghāḥ
Instrumentalśatāmaghayā śatāmaghābhyām śatāmaghābhiḥ
Dativeśatāmaghāyai śatāmaghābhyām śatāmaghābhyaḥ
Ablativeśatāmaghāyāḥ śatāmaghābhyām śatāmaghābhyaḥ
Genitiveśatāmaghāyāḥ śatāmaghayoḥ śatāmaghānām
Locativeśatāmaghāyām śatāmaghayoḥ śatāmaghāsu

Adverb -śatāmagham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria