Declension table of ?śatāṅkurā

Deva

FeminineSingularDualPlural
Nominativeśatāṅkurā śatāṅkure śatāṅkurāḥ
Vocativeśatāṅkure śatāṅkure śatāṅkurāḥ
Accusativeśatāṅkurām śatāṅkure śatāṅkurāḥ
Instrumentalśatāṅkurayā śatāṅkurābhyām śatāṅkurābhiḥ
Dativeśatāṅkurāyai śatāṅkurābhyām śatāṅkurābhyaḥ
Ablativeśatāṅkurāyāḥ śatāṅkurābhyām śatāṅkurābhyaḥ
Genitiveśatāṅkurāyāḥ śatāṅkurayoḥ śatāṅkurāṇām
Locativeśatāṅkurāyām śatāṅkurayoḥ śatāṅkurāsu

Adverb -śatāṅkuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria