Declension table of ?śatādhika

Deva

MasculineSingularDualPlural
Nominativeśatādhikaḥ śatādhikau śatādhikāḥ
Vocativeśatādhika śatādhikau śatādhikāḥ
Accusativeśatādhikam śatādhikau śatādhikān
Instrumentalśatādhikena śatādhikābhyām śatādhikaiḥ śatādhikebhiḥ
Dativeśatādhikāya śatādhikābhyām śatādhikebhyaḥ
Ablativeśatādhikāt śatādhikābhyām śatādhikebhyaḥ
Genitiveśatādhikasya śatādhikayoḥ śatādhikānām
Locativeśatādhike śatādhikayoḥ śatādhikeṣu

Compound śatādhika -

Adverb -śatādhikam -śatādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria