Declension table of ?śatābda

Deva

NeuterSingularDualPlural
Nominativeśatābdam śatābde śatābdāni
Vocativeśatābda śatābde śatābdāni
Accusativeśatābdam śatābde śatābdāni
Instrumentalśatābdena śatābdābhyām śatābdaiḥ
Dativeśatābdāya śatābdābhyām śatābdebhyaḥ
Ablativeśatābdāt śatābdābhyām śatābdebhyaḥ
Genitiveśatābdasya śatābdayoḥ śatābdānām
Locativeśatābde śatābdayoḥ śatābdeṣu

Compound śatābda -

Adverb -śatābdam -śatābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria