Declension table of ?śatāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśatāṣṭakam śatāṣṭake śatāṣṭakāni
Vocativeśatāṣṭaka śatāṣṭake śatāṣṭakāni
Accusativeśatāṣṭakam śatāṣṭake śatāṣṭakāni
Instrumentalśatāṣṭakena śatāṣṭakābhyām śatāṣṭakaiḥ
Dativeśatāṣṭakāya śatāṣṭakābhyām śatāṣṭakebhyaḥ
Ablativeśatāṣṭakāt śatāṣṭakābhyām śatāṣṭakebhyaḥ
Genitiveśatāṣṭakasya śatāṣṭakayoḥ śatāṣṭakānām
Locativeśatāṣṭake śatāṣṭakayoḥ śatāṣṭakeṣu

Compound śatāṣṭaka -

Adverb -śatāṣṭakam -śatāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria