Declension table of śaryaṇa

Deva

MasculineSingularDualPlural
Nominativeśaryaṇaḥ śaryaṇau śaryaṇāḥ
Vocativeśaryaṇa śaryaṇau śaryaṇāḥ
Accusativeśaryaṇam śaryaṇau śaryaṇān
Instrumentalśaryaṇena śaryaṇābhyām śaryaṇaiḥ śaryaṇebhiḥ
Dativeśaryaṇāya śaryaṇābhyām śaryaṇebhyaḥ
Ablativeśaryaṇāt śaryaṇābhyām śaryaṇebhyaḥ
Genitiveśaryaṇasya śaryaṇayoḥ śaryaṇānām
Locativeśaryaṇe śaryaṇayoḥ śaryaṇeṣu

Compound śaryaṇa -

Adverb -śaryaṇam -śaryaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria