Declension table of ?śarpaṇāvat

Deva

NeuterSingularDualPlural
Nominativeśarpaṇāvat śarpaṇāvantī śarpaṇāvatī śarpaṇāvanti
Vocativeśarpaṇāvat śarpaṇāvantī śarpaṇāvatī śarpaṇāvanti
Accusativeśarpaṇāvat śarpaṇāvantī śarpaṇāvatī śarpaṇāvanti
Instrumentalśarpaṇāvatā śarpaṇāvadbhyām śarpaṇāvadbhiḥ
Dativeśarpaṇāvate śarpaṇāvadbhyām śarpaṇāvadbhyaḥ
Ablativeśarpaṇāvataḥ śarpaṇāvadbhyām śarpaṇāvadbhyaḥ
Genitiveśarpaṇāvataḥ śarpaṇāvatoḥ śarpaṇāvatām
Locativeśarpaṇāvati śarpaṇāvatoḥ śarpaṇāvatsu

Adverb -śarpaṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria