Declension table of ?śarpaṇāvat

Deva

MasculineSingularDualPlural
Nominativeśarpaṇāvān śarpaṇāvantau śarpaṇāvantaḥ
Vocativeśarpaṇāvan śarpaṇāvantau śarpaṇāvantaḥ
Accusativeśarpaṇāvantam śarpaṇāvantau śarpaṇāvataḥ
Instrumentalśarpaṇāvatā śarpaṇāvadbhyām śarpaṇāvadbhiḥ
Dativeśarpaṇāvate śarpaṇāvadbhyām śarpaṇāvadbhyaḥ
Ablativeśarpaṇāvataḥ śarpaṇāvadbhyām śarpaṇāvadbhyaḥ
Genitiveśarpaṇāvataḥ śarpaṇāvatoḥ śarpaṇāvatām
Locativeśarpaṇāvati śarpaṇāvatoḥ śarpaṇāvatsu

Compound śarpaṇāvat -

Adverb -śarpaṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria