Declension table of ?śarmavat

Deva

MasculineSingularDualPlural
Nominativeśarmavān śarmavantau śarmavantaḥ
Vocativeśarmavan śarmavantau śarmavantaḥ
Accusativeśarmavantam śarmavantau śarmavataḥ
Instrumentalśarmavatā śarmavadbhyām śarmavadbhiḥ
Dativeśarmavate śarmavadbhyām śarmavadbhyaḥ
Ablativeśarmavataḥ śarmavadbhyām śarmavadbhyaḥ
Genitiveśarmavataḥ śarmavatoḥ śarmavatām
Locativeśarmavati śarmavatoḥ śarmavatsu

Compound śarmavat -

Adverb -śarmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria