Declension table of ?śarmavarmagaṇa

Deva

MasculineSingularDualPlural
Nominativeśarmavarmagaṇaḥ śarmavarmagaṇau śarmavarmagaṇāḥ
Vocativeśarmavarmagaṇa śarmavarmagaṇau śarmavarmagaṇāḥ
Accusativeśarmavarmagaṇam śarmavarmagaṇau śarmavarmagaṇān
Instrumentalśarmavarmagaṇena śarmavarmagaṇābhyām śarmavarmagaṇaiḥ śarmavarmagaṇebhiḥ
Dativeśarmavarmagaṇāya śarmavarmagaṇābhyām śarmavarmagaṇebhyaḥ
Ablativeśarmavarmagaṇāt śarmavarmagaṇābhyām śarmavarmagaṇebhyaḥ
Genitiveśarmavarmagaṇasya śarmavarmagaṇayoḥ śarmavarmagaṇānām
Locativeśarmavarmagaṇe śarmavarmagaṇayoḥ śarmavarmagaṇeṣu

Compound śarmavarmagaṇa -

Adverb -śarmavarmagaṇam -śarmavarmagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria