Declension table of ?śarmakṛt

Deva

MasculineSingularDualPlural
Nominativeśarmakṛt śarmakṛtau śarmakṛtaḥ
Vocativeśarmakṛt śarmakṛtau śarmakṛtaḥ
Accusativeśarmakṛtam śarmakṛtau śarmakṛtaḥ
Instrumentalśarmakṛtā śarmakṛdbhyām śarmakṛdbhiḥ
Dativeśarmakṛte śarmakṛdbhyām śarmakṛdbhyaḥ
Ablativeśarmakṛtaḥ śarmakṛdbhyām śarmakṛdbhyaḥ
Genitiveśarmakṛtaḥ śarmakṛtoḥ śarmakṛtām
Locativeśarmakṛti śarmakṛtoḥ śarmakṛtsu

Compound śarmakṛt -

Adverb -śarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria