Declension table of ?śarmaṇya

Deva

MasculineSingularDualPlural
Nominativeśarmaṇyaḥ śarmaṇyau śarmaṇyāḥ
Vocativeśarmaṇya śarmaṇyau śarmaṇyāḥ
Accusativeśarmaṇyam śarmaṇyau śarmaṇyān
Instrumentalśarmaṇyena śarmaṇyābhyām śarmaṇyaiḥ śarmaṇyebhiḥ
Dativeśarmaṇyāya śarmaṇyābhyām śarmaṇyebhyaḥ
Ablativeśarmaṇyāt śarmaṇyābhyām śarmaṇyebhyaḥ
Genitiveśarmaṇyasya śarmaṇyayoḥ śarmaṇyānām
Locativeśarmaṇye śarmaṇyayoḥ śarmaṇyeṣu

Compound śarmaṇya -

Adverb -śarmaṇyam -śarmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria