Declension table of ?śarkura

Deva

MasculineSingularDualPlural
Nominativeśarkuraḥ śarkurau śarkurāḥ
Vocativeśarkura śarkurau śarkurāḥ
Accusativeśarkuram śarkurau śarkurān
Instrumentalśarkureṇa śarkurābhyām śarkuraiḥ śarkurebhiḥ
Dativeśarkurāya śarkurābhyām śarkurebhyaḥ
Ablativeśarkurāt śarkurābhyām śarkurebhyaḥ
Genitiveśarkurasya śarkurayoḥ śarkurāṇām
Locativeśarkure śarkurayoḥ śarkureṣu

Compound śarkura -

Adverb -śarkuram -śarkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria