Declension table of ?śarkariṇī

Deva

FeminineSingularDualPlural
Nominativeśarkariṇī śarkariṇyau śarkariṇyaḥ
Vocativeśarkariṇi śarkariṇyau śarkariṇyaḥ
Accusativeśarkariṇīm śarkariṇyau śarkariṇīḥ
Instrumentalśarkariṇyā śarkariṇībhyām śarkariṇībhiḥ
Dativeśarkariṇyai śarkariṇībhyām śarkariṇībhyaḥ
Ablativeśarkariṇyāḥ śarkariṇībhyām śarkariṇībhyaḥ
Genitiveśarkariṇyāḥ śarkariṇyoḥ śarkariṇīnām
Locativeśarkariṇyām śarkariṇyoḥ śarkariṇīṣu

Compound śarkariṇi - śarkariṇī -

Adverb -śarkariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria