Declension table of ?śarkarāsava

Deva

MasculineSingularDualPlural
Nominativeśarkarāsavaḥ śarkarāsavau śarkarāsavāḥ
Vocativeśarkarāsava śarkarāsavau śarkarāsavāḥ
Accusativeśarkarāsavam śarkarāsavau śarkarāsavān
Instrumentalśarkarāsavena śarkarāsavābhyām śarkarāsavaiḥ śarkarāsavebhiḥ
Dativeśarkarāsavāya śarkarāsavābhyām śarkarāsavebhyaḥ
Ablativeśarkarāsavāt śarkarāsavābhyām śarkarāsavebhyaḥ
Genitiveśarkarāsavasya śarkarāsavayoḥ śarkarāsavānām
Locativeśarkarāsave śarkarāsavayoḥ śarkarāsaveṣu

Compound śarkarāsava -

Adverb -śarkarāsavam -śarkarāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria