Declension table of ?śarkarācala

Deva

MasculineSingularDualPlural
Nominativeśarkarācalaḥ śarkarācalau śarkarācalāḥ
Vocativeśarkarācala śarkarācalau śarkarācalāḥ
Accusativeśarkarācalam śarkarācalau śarkarācalān
Instrumentalśarkarācalena śarkarācalābhyām śarkarācalaiḥ śarkarācalebhiḥ
Dativeśarkarācalāya śarkarācalābhyām śarkarācalebhyaḥ
Ablativeśarkarācalāt śarkarācalābhyām śarkarācalebhyaḥ
Genitiveśarkarācalasya śarkarācalayoḥ śarkarācalānām
Locativeśarkarācale śarkarācalayoḥ śarkarācaleṣu

Compound śarkarācala -

Adverb -śarkarācalam -śarkarācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria