Declension table of ?śarīravaikalya

Deva

NeuterSingularDualPlural
Nominativeśarīravaikalyam śarīravaikalye śarīravaikalyāni
Vocativeśarīravaikalya śarīravaikalye śarīravaikalyāni
Accusativeśarīravaikalyam śarīravaikalye śarīravaikalyāni
Instrumentalśarīravaikalyena śarīravaikalyābhyām śarīravaikalyaiḥ
Dativeśarīravaikalyāya śarīravaikalyābhyām śarīravaikalyebhyaḥ
Ablativeśarīravaikalyāt śarīravaikalyābhyām śarīravaikalyebhyaḥ
Genitiveśarīravaikalyasya śarīravaikalyayoḥ śarīravaikalyānām
Locativeśarīravaikalye śarīravaikalyayoḥ śarīravaikalyeṣu

Compound śarīravaikalya -

Adverb -śarīravaikalyam -śarīravaikalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria