Declension table of ?śarīratyāga

Deva

MasculineSingularDualPlural
Nominativeśarīratyāgaḥ śarīratyāgau śarīratyāgāḥ
Vocativeśarīratyāga śarīratyāgau śarīratyāgāḥ
Accusativeśarīratyāgam śarīratyāgau śarīratyāgān
Instrumentalśarīratyāgena śarīratyāgābhyām śarīratyāgaiḥ śarīratyāgebhiḥ
Dativeśarīratyāgāya śarīratyāgābhyām śarīratyāgebhyaḥ
Ablativeśarīratyāgāt śarīratyāgābhyām śarīratyāgebhyaḥ
Genitiveśarīratyāgasya śarīratyāgayoḥ śarīratyāgānām
Locativeśarīratyāge śarīratyāgayoḥ śarīratyāgeṣu

Compound śarīratyāga -

Adverb -śarīratyāgam -śarīratyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria