Declension table of ?śarīrastha

Deva

MasculineSingularDualPlural
Nominativeśarīrasthaḥ śarīrasthau śarīrasthāḥ
Vocativeśarīrastha śarīrasthau śarīrasthāḥ
Accusativeśarīrastham śarīrasthau śarīrasthān
Instrumentalśarīrasthena śarīrasthābhyām śarīrasthaiḥ śarīrasthebhiḥ
Dativeśarīrasthāya śarīrasthābhyām śarīrasthebhyaḥ
Ablativeśarīrasthāt śarīrasthābhyām śarīrasthebhyaḥ
Genitiveśarīrasthasya śarīrasthayoḥ śarīrasthānām
Locativeśarīrasthe śarīrasthayoḥ śarīrastheṣu

Compound śarīrastha -

Adverb -śarīrastham -śarīrasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria