Declension table of ?śarīrasaṃskāra

Deva

NeuterSingularDualPlural
Nominativeśarīrasaṃskāram śarīrasaṃskāre śarīrasaṃskārāṇi
Vocativeśarīrasaṃskāra śarīrasaṃskāre śarīrasaṃskārāṇi
Accusativeśarīrasaṃskāram śarīrasaṃskāre śarīrasaṃskārāṇi
Instrumentalśarīrasaṃskāreṇa śarīrasaṃskārābhyām śarīrasaṃskāraiḥ
Dativeśarīrasaṃskārāya śarīrasaṃskārābhyām śarīrasaṃskārebhyaḥ
Ablativeśarīrasaṃskārāt śarīrasaṃskārābhyām śarīrasaṃskārebhyaḥ
Genitiveśarīrasaṃskārasya śarīrasaṃskārayoḥ śarīrasaṃskārāṇām
Locativeśarīrasaṃskāre śarīrasaṃskārayoḥ śarīrasaṃskāreṣu

Compound śarīrasaṃskāra -

Adverb -śarīrasaṃskāram -śarīrasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria