Declension table of ?śarīrapāta

Deva

MasculineSingularDualPlural
Nominativeśarīrapātaḥ śarīrapātau śarīrapātāḥ
Vocativeśarīrapāta śarīrapātau śarīrapātāḥ
Accusativeśarīrapātam śarīrapātau śarīrapātān
Instrumentalśarīrapātena śarīrapātābhyām śarīrapātaiḥ śarīrapātebhiḥ
Dativeśarīrapātāya śarīrapātābhyām śarīrapātebhyaḥ
Ablativeśarīrapātāt śarīrapātābhyām śarīrapātebhyaḥ
Genitiveśarīrapātasya śarīrapātayoḥ śarīrapātānām
Locativeśarīrapāte śarīrapātayoḥ śarīrapāteṣu

Compound śarīrapāta -

Adverb -śarīrapātam -śarīrapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria