Declension table of ?śarīrabhṛt

Deva

MasculineSingularDualPlural
Nominativeśarīrabhṛt śarīrabhṛtau śarīrabhṛtaḥ
Vocativeśarīrabhṛt śarīrabhṛtau śarīrabhṛtaḥ
Accusativeśarīrabhṛtam śarīrabhṛtau śarīrabhṛtaḥ
Instrumentalśarīrabhṛtā śarīrabhṛdbhyām śarīrabhṛdbhiḥ
Dativeśarīrabhṛte śarīrabhṛdbhyām śarīrabhṛdbhyaḥ
Ablativeśarīrabhṛtaḥ śarīrabhṛdbhyām śarīrabhṛdbhyaḥ
Genitiveśarīrabhṛtaḥ śarīrabhṛtoḥ śarīrabhṛtām
Locativeśarīrabhṛti śarīrabhṛtoḥ śarīrabhṛtsu

Compound śarīrabhṛt -

Adverb -śarīrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria