Declension table of ?śarīrabaddha

Deva

MasculineSingularDualPlural
Nominativeśarīrabaddhaḥ śarīrabaddhau śarīrabaddhāḥ
Vocativeśarīrabaddha śarīrabaddhau śarīrabaddhāḥ
Accusativeśarīrabaddham śarīrabaddhau śarīrabaddhān
Instrumentalśarīrabaddhena śarīrabaddhābhyām śarīrabaddhaiḥ śarīrabaddhebhiḥ
Dativeśarīrabaddhāya śarīrabaddhābhyām śarīrabaddhebhyaḥ
Ablativeśarīrabaddhāt śarīrabaddhābhyām śarīrabaddhebhyaḥ
Genitiveśarīrabaddhasya śarīrabaddhayoḥ śarīrabaddhānām
Locativeśarīrabaddhe śarīrabaddhayoḥ śarīrabaddheṣu

Compound śarīrabaddha -

Adverb -śarīrabaddham -śarīrabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria