Declension table of ?śarīrātman

Deva

MasculineSingularDualPlural
Nominativeśarīrātmā śarīrātmānau śarīrātmānaḥ
Vocativeśarīrātman śarīrātmānau śarīrātmānaḥ
Accusativeśarīrātmānam śarīrātmānau śarīrātmanaḥ
Instrumentalśarīrātmanā śarīrātmabhyām śarīrātmabhiḥ
Dativeśarīrātmane śarīrātmabhyām śarīrātmabhyaḥ
Ablativeśarīrātmanaḥ śarīrātmabhyām śarīrātmabhyaḥ
Genitiveśarīrātmanaḥ śarīrātmanoḥ śarīrātmanām
Locativeśarīrātmani śarīrātmanoḥ śarīrātmasu

Compound śarīrātma -

Adverb -śarīrātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria