Declension table of ?śarīrāsthi

Deva

NeuterSingularDualPlural
Nominativeśarīrāsthi śarīrāsthinī śarīrāsthīni
Vocativeśarīrāsthi śarīrāsthinī śarīrāsthīni
Accusativeśarīrāsthi śarīrāsthinī śarīrāsthīni
Instrumentalśarīrāsthinā śarīrāsthibhyām śarīrāsthibhiḥ
Dativeśarīrāsthine śarīrāsthibhyām śarīrāsthibhyaḥ
Ablativeśarīrāsthinaḥ śarīrāsthibhyām śarīrāsthibhyaḥ
Genitiveśarīrāsthinaḥ śarīrāsthinoḥ śarīrāsthīnām
Locativeśarīrāsthini śarīrāsthinoḥ śarīrāsthiṣu

Compound śarīrāsthi -

Adverb -śarīrāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria