Declension table of ?śarīrāntakara

Deva

NeuterSingularDualPlural
Nominativeśarīrāntakaram śarīrāntakare śarīrāntakarāṇi
Vocativeśarīrāntakara śarīrāntakare śarīrāntakarāṇi
Accusativeśarīrāntakaram śarīrāntakare śarīrāntakarāṇi
Instrumentalśarīrāntakareṇa śarīrāntakarābhyām śarīrāntakaraiḥ
Dativeśarīrāntakarāya śarīrāntakarābhyām śarīrāntakarebhyaḥ
Ablativeśarīrāntakarāt śarīrāntakarābhyām śarīrāntakarebhyaḥ
Genitiveśarīrāntakarasya śarīrāntakarayoḥ śarīrāntakarāṇām
Locativeśarīrāntakare śarīrāntakarayoḥ śarīrāntakareṣu

Compound śarīrāntakara -

Adverb -śarīrāntakaram -śarīrāntakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria