Declension table of ?śarīrābhyadhikā

Deva

FeminineSingularDualPlural
Nominativeśarīrābhyadhikā śarīrābhyadhike śarīrābhyadhikāḥ
Vocativeśarīrābhyadhike śarīrābhyadhike śarīrābhyadhikāḥ
Accusativeśarīrābhyadhikām śarīrābhyadhike śarīrābhyadhikāḥ
Instrumentalśarīrābhyadhikayā śarīrābhyadhikābhyām śarīrābhyadhikābhiḥ
Dativeśarīrābhyadhikāyai śarīrābhyadhikābhyām śarīrābhyadhikābhyaḥ
Ablativeśarīrābhyadhikāyāḥ śarīrābhyadhikābhyām śarīrābhyadhikābhyaḥ
Genitiveśarīrābhyadhikāyāḥ śarīrābhyadhikayoḥ śarīrābhyadhikānām
Locativeśarīrābhyadhikāyām śarīrābhyadhikayoḥ śarīrābhyadhikāsu

Adverb -śarīrābhyadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria