Declension table of ?śarī

Deva

FeminineSingularDualPlural
Nominativeśarī śaryau śaryaḥ
Vocativeśari śaryau śaryaḥ
Accusativeśarīm śaryau śarīḥ
Instrumentalśaryā śarībhyām śarībhiḥ
Dativeśaryai śarībhyām śarībhyaḥ
Ablativeśaryāḥ śarībhyām śarībhyaḥ
Genitiveśaryāḥ śaryoḥ śarīṇām
Locativeśaryām śaryoḥ śarīṣu

Compound śari - śarī -

Adverb -śari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria