Declension table of ?śari

Deva

MasculineSingularDualPlural
Nominativeśariḥ śarī śarayaḥ
Vocativeśare śarī śarayaḥ
Accusativeśarim śarī śarīn
Instrumentalśariṇā śaribhyām śaribhiḥ
Dativeśaraye śaribhyām śaribhyaḥ
Ablativeśareḥ śaribhyām śaribhyaḥ
Genitiveśareḥ śaryoḥ śarīṇām
Locativeśarau śaryoḥ śariṣu

Compound śari -

Adverb -śari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria