Declension table of ?śardhavat

Deva

MasculineSingularDualPlural
Nominativeśardhavān śardhavantau śardhavantaḥ
Vocativeśardhavan śardhavantau śardhavantaḥ
Accusativeśardhavantam śardhavantau śardhavataḥ
Instrumentalśardhavatā śardhavadbhyām śardhavadbhiḥ
Dativeśardhavate śardhavadbhyām śardhavadbhyaḥ
Ablativeśardhavataḥ śardhavadbhyām śardhavadbhyaḥ
Genitiveśardhavataḥ śardhavatoḥ śardhavatām
Locativeśardhavati śardhavatoḥ śardhavatsu

Compound śardhavat -

Adverb -śardhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria