Declension table of ?śarapucchī

Deva

FeminineSingularDualPlural
Nominativeśarapucchī śarapucchyau śarapucchyaḥ
Vocativeśarapucchi śarapucchyau śarapucchyaḥ
Accusativeśarapucchīm śarapucchyau śarapucchīḥ
Instrumentalśarapucchyā śarapucchībhyām śarapucchībhiḥ
Dativeśarapucchyai śarapucchībhyām śarapucchībhyaḥ
Ablativeśarapucchyāḥ śarapucchībhyām śarapucchībhyaḥ
Genitiveśarapucchyāḥ śarapucchyoḥ śarapucchīnām
Locativeśarapucchyām śarapucchyoḥ śarapucchīṣu

Compound śarapucchi - śarapucchī -

Adverb -śarapucchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria