Declension table of ?śarapuccha

Deva

NeuterSingularDualPlural
Nominativeśarapuccham śarapucche śarapucchāni
Vocativeśarapuccha śarapucche śarapucchāni
Accusativeśarapuccham śarapucche śarapucchāni
Instrumentalśarapucchena śarapucchābhyām śarapucchaiḥ
Dativeśarapucchāya śarapucchābhyām śarapucchebhyaḥ
Ablativeśarapucchāt śarapucchābhyām śarapucchebhyaḥ
Genitiveśarapucchasya śarapucchayoḥ śarapucchānām
Locativeśarapucche śarapucchayoḥ śarapuccheṣu

Compound śarapuccha -

Adverb -śarapuccham -śarapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria