Declension table of ?śarapāta

Deva

MasculineSingularDualPlural
Nominativeśarapātaḥ śarapātau śarapātāḥ
Vocativeśarapāta śarapātau śarapātāḥ
Accusativeśarapātam śarapātau śarapātān
Instrumentalśarapātena śarapātābhyām śarapātaiḥ śarapātebhiḥ
Dativeśarapātāya śarapātābhyām śarapātebhyaḥ
Ablativeśarapātāt śarapātābhyām śarapātebhyaḥ
Genitiveśarapātasya śarapātayoḥ śarapātānām
Locativeśarapāte śarapātayoḥ śarapāteṣu

Compound śarapāta -

Adverb -śarapātam -śarapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria