Declension table of ?śaranivāsa

Deva

MasculineSingularDualPlural
Nominativeśaranivāsaḥ śaranivāsau śaranivāsāḥ
Vocativeśaranivāsa śaranivāsau śaranivāsāḥ
Accusativeśaranivāsam śaranivāsau śaranivāsān
Instrumentalśaranivāsena śaranivāsābhyām śaranivāsaiḥ śaranivāsebhiḥ
Dativeśaranivāsāya śaranivāsābhyām śaranivāsebhyaḥ
Ablativeśaranivāsāt śaranivāsābhyām śaranivāsebhyaḥ
Genitiveśaranivāsasya śaranivāsayoḥ śaranivāsānām
Locativeśaranivāse śaranivāsayoḥ śaranivāseṣu

Compound śaranivāsa -

Adverb -śaranivāsam -śaranivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria