Declension table of ?śarakuṇḍeśayā

Deva

FeminineSingularDualPlural
Nominativeśarakuṇḍeśayā śarakuṇḍeśaye śarakuṇḍeśayāḥ
Vocativeśarakuṇḍeśaye śarakuṇḍeśaye śarakuṇḍeśayāḥ
Accusativeśarakuṇḍeśayām śarakuṇḍeśaye śarakuṇḍeśayāḥ
Instrumentalśarakuṇḍeśayayā śarakuṇḍeśayābhyām śarakuṇḍeśayābhiḥ
Dativeśarakuṇḍeśayāyai śarakuṇḍeśayābhyām śarakuṇḍeśayābhyaḥ
Ablativeśarakuṇḍeśayāyāḥ śarakuṇḍeśayābhyām śarakuṇḍeśayābhyaḥ
Genitiveśarakuṇḍeśayāyāḥ śarakuṇḍeśayayoḥ śarakuṇḍeśayānām
Locativeśarakuṇḍeśayāyām śarakuṇḍeśayayoḥ śarakuṇḍeśayāsu

Adverb -śarakuṇḍeśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria