Declension table of ?śaracchāli

Deva

MasculineSingularDualPlural
Nominativeśaracchāliḥ śaracchālī śaracchālayaḥ
Vocativeśaracchāle śaracchālī śaracchālayaḥ
Accusativeśaracchālim śaracchālī śaracchālīn
Instrumentalśaracchālinā śaracchālibhyām śaracchālibhiḥ
Dativeśaracchālaye śaracchālibhyām śaracchālibhyaḥ
Ablativeśaracchāleḥ śaracchālibhyām śaracchālibhyaḥ
Genitiveśaracchāleḥ śaracchālyoḥ śaracchālīnām
Locativeśaracchālau śaracchālyoḥ śaracchāliṣu

Compound śaracchāli -

Adverb -śaracchāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria