Declension table of ?śaraccandrikā

Deva

FeminineSingularDualPlural
Nominativeśaraccandrikā śaraccandrike śaraccandrikāḥ
Vocativeśaraccandrike śaraccandrike śaraccandrikāḥ
Accusativeśaraccandrikām śaraccandrike śaraccandrikāḥ
Instrumentalśaraccandrikayā śaraccandrikābhyām śaraccandrikābhiḥ
Dativeśaraccandrikāyai śaraccandrikābhyām śaraccandrikābhyaḥ
Ablativeśaraccandrikāyāḥ śaraccandrikābhyām śaraccandrikābhyaḥ
Genitiveśaraccandrikāyāḥ śaraccandrikayoḥ śaraccandrikāṇām
Locativeśaraccandrikāyām śaraccandrikayoḥ śaraccandrikāsu

Adverb -śaraccandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria