Declension table of ?śarabhakavaca

Deva

NeuterSingularDualPlural
Nominativeśarabhakavacam śarabhakavace śarabhakavacāni
Vocativeśarabhakavaca śarabhakavace śarabhakavacāni
Accusativeśarabhakavacam śarabhakavace śarabhakavacāni
Instrumentalśarabhakavacena śarabhakavacābhyām śarabhakavacaiḥ
Dativeśarabhakavacāya śarabhakavacābhyām śarabhakavacebhyaḥ
Ablativeśarabhakavacāt śarabhakavacābhyām śarabhakavacebhyaḥ
Genitiveśarabhakavacasya śarabhakavacayoḥ śarabhakavacānām
Locativeśarabhakavace śarabhakavacayoḥ śarabhakavaceṣu

Compound śarabhakavaca -

Adverb -śarabhakavacam -śarabhakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria