Declension table of ?śarāsanavid

Deva

MasculineSingularDualPlural
Nominativeśarāsanavit śarāsanavidau śarāsanavidaḥ
Vocativeśarāsanavit śarāsanavidau śarāsanavidaḥ
Accusativeśarāsanavidam śarāsanavidau śarāsanavidaḥ
Instrumentalśarāsanavidā śarāsanavidbhyām śarāsanavidbhiḥ
Dativeśarāsanavide śarāsanavidbhyām śarāsanavidbhyaḥ
Ablativeśarāsanavidaḥ śarāsanavidbhyām śarāsanavidbhyaḥ
Genitiveśarāsanavidaḥ śarāsanavidoḥ śarāsanavidām
Locativeśarāsanavidi śarāsanavidoḥ śarāsanavitsu

Compound śarāsanavit -

Adverb -śarāsanavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria