Declension table of śarāsana

Deva

MasculineSingularDualPlural
Nominativeśarāsanaḥ śarāsanau śarāsanāḥ
Vocativeśarāsana śarāsanau śarāsanāḥ
Accusativeśarāsanam śarāsanau śarāsanān
Instrumentalśarāsanena śarāsanābhyām śarāsanaiḥ śarāsanebhiḥ
Dativeśarāsanāya śarāsanābhyām śarāsanebhyaḥ
Ablativeśarāsanāt śarāsanābhyām śarāsanebhyaḥ
Genitiveśarāsanasya śarāsanayoḥ śarāsanānām
Locativeśarāsane śarāsanayoḥ śarāsaneṣu

Compound śarāsana -

Adverb -śarāsanam -śarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria