Declension table of ?śarāsāra

Deva

MasculineSingularDualPlural
Nominativeśarāsāraḥ śarāsārau śarāsārāḥ
Vocativeśarāsāra śarāsārau śarāsārāḥ
Accusativeśarāsāram śarāsārau śarāsārān
Instrumentalśarāsāreṇa śarāsārābhyām śarāsāraiḥ śarāsārebhiḥ
Dativeśarāsārāya śarāsārābhyām śarāsārebhyaḥ
Ablativeśarāsārāt śarāsārābhyām śarāsārebhyaḥ
Genitiveśarāsārasya śarāsārayoḥ śarāsārāṇām
Locativeśarāsāre śarāsārayoḥ śarāsāreṣu

Compound śarāsāra -

Adverb -śarāsāram -śarāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria