Declension table of ?śarāsa

Deva

MasculineSingularDualPlural
Nominativeśarāsaḥ śarāsau śarāsāḥ
Vocativeśarāsa śarāsau śarāsāḥ
Accusativeśarāsam śarāsau śarāsān
Instrumentalśarāsena śarāsābhyām śarāsaiḥ śarāsebhiḥ
Dativeśarāsāya śarāsābhyām śarāsebhyaḥ
Ablativeśarāsāt śarāsābhyām śarāsebhyaḥ
Genitiveśarāsasya śarāsayoḥ śarāsānām
Locativeśarāse śarāsayoḥ śarāseṣu

Compound śarāsa -

Adverb -śarāsam -śarāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria