Declension table of ?śarāṭi

Deva

FeminineSingularDualPlural
Nominativeśarāṭiḥ śarāṭī śarāṭayaḥ
Vocativeśarāṭe śarāṭī śarāṭayaḥ
Accusativeśarāṭim śarāṭī śarāṭīḥ
Instrumentalśarāṭyā śarāṭibhyām śarāṭibhiḥ
Dativeśarāṭyai śarāṭaye śarāṭibhyām śarāṭibhyaḥ
Ablativeśarāṭyāḥ śarāṭeḥ śarāṭibhyām śarāṭibhyaḥ
Genitiveśarāṭyāḥ śarāṭeḥ śarāṭyoḥ śarāṭīnām
Locativeśarāṭyām śarāṭau śarāṭyoḥ śarāṭiṣu

Compound śarāṭi -

Adverb -śarāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria