Declension table of ?śaraṇāpanna

Deva

MasculineSingularDualPlural
Nominativeśaraṇāpannaḥ śaraṇāpannau śaraṇāpannāḥ
Vocativeśaraṇāpanna śaraṇāpannau śaraṇāpannāḥ
Accusativeśaraṇāpannam śaraṇāpannau śaraṇāpannān
Instrumentalśaraṇāpannena śaraṇāpannābhyām śaraṇāpannaiḥ śaraṇāpannebhiḥ
Dativeśaraṇāpannāya śaraṇāpannābhyām śaraṇāpannebhyaḥ
Ablativeśaraṇāpannāt śaraṇāpannābhyām śaraṇāpannebhyaḥ
Genitiveśaraṇāpannasya śaraṇāpannayoḥ śaraṇāpannānām
Locativeśaraṇāpanne śaraṇāpannayoḥ śaraṇāpanneṣu

Compound śaraṇāpanna -

Adverb -śaraṇāpannam -śaraṇāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria