Declension table of ?śarṇacāpili

Deva

MasculineSingularDualPlural
Nominativeśarṇacāpiliḥ śarṇacāpilī śarṇacāpilayaḥ
Vocativeśarṇacāpile śarṇacāpilī śarṇacāpilayaḥ
Accusativeśarṇacāpilim śarṇacāpilī śarṇacāpilīn
Instrumentalśarṇacāpilinā śarṇacāpilibhyām śarṇacāpilibhiḥ
Dativeśarṇacāpilaye śarṇacāpilibhyām śarṇacāpilibhyaḥ
Ablativeśarṇacāpileḥ śarṇacāpilibhyām śarṇacāpilibhyaḥ
Genitiveśarṇacāpileḥ śarṇacāpilyoḥ śarṇacāpilīnām
Locativeśarṇacāpilau śarṇacāpilyoḥ śarṇacāpiliṣu

Compound śarṇacāpili -

Adverb -śarṇacāpili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria