Declension table of ?śantā

Deva

FeminineSingularDualPlural
Nominativeśantā śante śantāḥ
Vocativeśante śante śantāḥ
Accusativeśantām śante śantāḥ
Instrumentalśantayā śantābhyām śantābhiḥ
Dativeśantāyai śantābhyām śantābhyaḥ
Ablativeśantāyāḥ śantābhyām śantābhyaḥ
Genitiveśantāyāḥ śantayoḥ śantānām
Locativeśantāyām śantayoḥ śantāsu

Adverb -śantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria