Declension table of ?śanta

Deva

NeuterSingularDualPlural
Nominativeśantam śante śantāni
Vocativeśanta śante śantāni
Accusativeśantam śante śantāni
Instrumentalśantena śantābhyām śantaiḥ
Dativeśantāya śantābhyām śantebhyaḥ
Ablativeśantāt śantābhyām śantebhyaḥ
Genitiveśantasya śantayoḥ śantānām
Locativeśante śantayoḥ śanteṣu

Compound śanta -

Adverb -śantam -śantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria