Declension table of ?śanipratimādana

Deva

NeuterSingularDualPlural
Nominativeśanipratimādanam śanipratimādane śanipratimādanāni
Vocativeśanipratimādana śanipratimādane śanipratimādanāni
Accusativeśanipratimādanam śanipratimādane śanipratimādanāni
Instrumentalśanipratimādanena śanipratimādanābhyām śanipratimādanaiḥ
Dativeśanipratimādanāya śanipratimādanābhyām śanipratimādanebhyaḥ
Ablativeśanipratimādanāt śanipratimādanābhyām śanipratimādanebhyaḥ
Genitiveśanipratimādanasya śanipratimādanayoḥ śanipratimādanānām
Locativeśanipratimādane śanipratimādanayoḥ śanipratimādaneṣu

Compound śanipratimādana -

Adverb -śanipratimādanam -śanipratimādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria