Declension table of ?śanaparṇī

Deva

FeminineSingularDualPlural
Nominativeśanaparṇī śanaparṇyau śanaparṇyaḥ
Vocativeśanaparṇi śanaparṇyau śanaparṇyaḥ
Accusativeśanaparṇīm śanaparṇyau śanaparṇīḥ
Instrumentalśanaparṇyā śanaparṇībhyām śanaparṇībhiḥ
Dativeśanaparṇyai śanaparṇībhyām śanaparṇībhyaḥ
Ablativeśanaparṇyāḥ śanaparṇībhyām śanaparṇībhyaḥ
Genitiveśanaparṇyāḥ śanaparṇyoḥ śanaparṇīnām
Locativeśanaparṇyām śanaparṇyoḥ śanaparṇīṣu

Compound śanaparṇi - śanaparṇī -

Adverb -śanaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria