Declension table of ?śamyāprāsana

Deva

NeuterSingularDualPlural
Nominativeśamyāprāsanam śamyāprāsane śamyāprāsanāni
Vocativeśamyāprāsana śamyāprāsane śamyāprāsanāni
Accusativeśamyāprāsanam śamyāprāsane śamyāprāsanāni
Instrumentalśamyāprāsanena śamyāprāsanābhyām śamyāprāsanaiḥ
Dativeśamyāprāsanāya śamyāprāsanābhyām śamyāprāsanebhyaḥ
Ablativeśamyāprāsanāt śamyāprāsanābhyām śamyāprāsanebhyaḥ
Genitiveśamyāprāsanasya śamyāprāsanayoḥ śamyāprāsanānām
Locativeśamyāprāsane śamyāprāsanayoḥ śamyāprāsaneṣu

Compound śamyāprāsana -

Adverb -śamyāprāsanam -śamyāprāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria